A 34-13 Śivagītā
Manuscript culture infobox
Filmed in: A 34/13
Title: Śivagītā
Dimensions: 29.5 x 5 cm x 61 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/878
Remarks:
Reel No. A 34-13
Inventory No. 65977
Title Śivagītā
Subject Vedānta /Purāṇa
Language Sanskrit
Text Features
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 29 x 5.5 cm
Binding Hole 1 in the centre
Folios 61
Lines per Folio 5
Foliation figures in right margin of the verso
Scribe Prayogarāma
Date of Copying NS 758 jyeṣṭhaśukla 11, ādityavāra
Place of Copying
Donor Vīrabhadra
Place of Deposit NAK
Accession No. 4-878
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
sūta uvāca ||
athātaḥ saṃpravakṣyāmi, śuddhaṃ kaivalyamuktidaṃ |
anugrahān maheśasya, bhavaduḥkhasya bheṣajaṃ ||
na karmmaṇām anuṣṭhānair, na dānair tapasāpi vā |
kaivalyaṃ labhate marttyaḥ kin tu jñānena kevalaṃ ||
rāmāya daṇḍakāraṇye pārvvatīpatinā purā |
yā proktā śivagītākhyā, guhyād guhyatamā hi sā ||
yasyāḥ smaraṇamātreṇa, nṛṇāṃ muktir dhruvā bhavet |
purā sanatkumārāya, skandenābhihitā hi sā ||
sanatkumāraḥ provāca, vyāsāya ṛṣisattamāḥ |
mahyaṃ kṛpātirekeṇa pradadau bādarāyaṇaḥ ||
uktaṃ ca tena kasmai cit na dātavyam idaṃ tvayā |
sūtaputrānyathā devā kṣubhyanti ca śapanti ca ||
atha pṛṣṭo mayā viprā, bhagavān bādarāyaṇaḥ |
bhagavan devatāḥ sarvvāḥ kiṃ kṣubhyanti ca śapanti ca ||
tāsām atrāsti kā hānir yathā kupyanti devatāḥ |
pārāśaryyo tha mām āha yat pṛṣtaṃ śṛṇu vatsakāḥ || (fols. 1v1–2r2)
End
evaṃ mayā samāsena śivagītā samīritā |
etāṃ yaḥ prajapen nityaṃ śṛṇuyād vā samāhitaḥ ||
ekāgracitto yo marttyas, tasya muktiḥ kare sthitā |
ataḥ śṛṇudhvaṃ munayo, nityam etāṃ samāhitāḥ ||
anāyāsena vā muktir bhavitā nātra saṃśayaḥ |
kāyakleśo manaḥkṣobho dhanahānir nna cātmanaḥ ||
pīḍāsti śravaṇād eva, yat kaivalyam avāpnuyāt |
śivagītām ato nityaṃ śṛṇudhvam ṛṣisattamāḥ || ||
ṛṣaya ūcuḥ ||
adyaprabhṛti naḥ sūta, tvam ācāryyaḥ pitā guruḥ |
avidyāyāḥ paraṃ pāraṃ, yasmāt tārayitāsi naḥ ||
utpādakabrahmadātror ggarīyān mantradaḥ pitā |
tasmāt sūtātmaja tvattaḥ satyo nānyo sti no guruḥ ||
ity uktā prayayuḥ sarvve sāyaṃ sandhyām upāsituṃ |
stuvantu sūtaputraṃ te, santuṣṭā gautamītaṭaṃ || 69 || (fol. 61r1–v2)
Colophon
iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śivarāmasamvāde, ṣoḍaśo ʼdhyāyaḥ || 16 || ||
samvat 758 jyeṣṭhaśuklaekādaśyāṃ tithau, hastānakṣatre, ādityavāsare saṃpūrṇṇaṃ
śrīvīrabhadrakṛtino vacasā, śivapādapadmamadhūpasya |
likhitā śivagīteyaṃ, prayogarāmeṇa gaṇakena ||
nandantu vīkṣya pustaṃ, samastasudhiyo vidhūtapāpaughāḥ |
hṛṣyantu hṛdā himānīgiritanayāvallabho devaḥ || ||
śivaprītir astu || śubhaṃ || (fol. 61v2–5)
Microfilm Details
Reel No. A 34/13
Date of Filming 16-09-70
Exposures 65
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 24-10-2005