A 34-13 Śivagītā

Template:NR

Manuscript culture infobox

Filmed in: A 34/13
Title: Śivagītā
Dimensions: 29.5 x 5 cm x 61 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/878
Remarks:


Reel No. A 34-13

Inventory No. 65977

Title Śivagītā

Subject Vedānta /Purāṇa

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 29 x 5.5 cm

Binding Hole 1 in the centre

Folios 61

Lines per Folio 5

Foliation figures in right margin of the verso

Scribe Prayogarāma

Date of Copying NS 758 jyeṣṭhaśukla 11, ādityavāra

Place of Copying

Donor Vīrabhadra

Place of Deposit NAK

Accession No. 4-878

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

sūta uvāca ||

athātaḥ saṃpravakṣyāmi, śuddhaṃ kaivalyamuktidaṃ |

anugrahān maheśasya, bhavaduḥkhasya bheṣajaṃ ||

na karmmaṇām anuṣṭhānair, na dānair tapasāpi vā |

kaivalyaṃ labhate marttyaḥ kin tu jñānena kevalaṃ ||

rāmāya daṇḍakāraṇye pārvvatīpatinā purā |

yā proktā śivagītākhyā, guhyād guhyatamā hi sā ||

yasyāḥ smaraṇamātreṇa, nṛṇāṃ muktir dhruvā bhavet |

purā sanatkumārāya, skandenābhihitā hi sā ||

sanatkumāraḥ provāca, vyāsāya ṛṣisattamāḥ |

mahyaṃ kṛpātirekeṇa pradadau bādarāyaṇaḥ ||

uktaṃ ca tena kasmai cit na dātavyam idaṃ tvayā |

sūtaputrānyathā devā kṣubhyanti ca śapanti ca ||

atha pṛṣṭo mayā viprā, bhagavān bādarāyaṇaḥ |

bhagavan devatāḥ sarvvāḥ kiṃ kṣubhyanti ca śapanti ca ||

tāsām atrāsti kā hānir yathā kupyanti devatāḥ |

pārāśaryyo tha mām āha yat pṛṣtaṃ śṛṇu vatsakāḥ || (fols. 1v1–2r2)

End

evaṃ mayā samāsena śivagītā samīritā |

etāṃ yaḥ prajapen nityaṃ śṛṇuyād vā samāhitaḥ ||

ekāgracitto yo marttyas, tasya muktiḥ kare sthitā |

ataḥ śṛṇudhvaṃ munayo, nityam etāṃ samāhitāḥ ||

anāyāsena vā muktir bhavitā nātra saṃśayaḥ |

kāyakleśo manaḥkṣobho dhanahānir nna cātmanaḥ ||

pīḍāsti śravaṇād eva, yat kaivalyam avāpnuyāt |

śivagītām ato nityaṃ śṛṇudhvam ṛṣisattamāḥ || ||

ṛṣaya ūcuḥ ||

adyaprabhṛti naḥ sūta, tvam ācāryyaḥ pitā guruḥ |

avidyāyāḥ paraṃ pāraṃ, yasmāt tārayitāsi naḥ ||

utpādakabrahmadātror ggarīyān mantradaḥ pitā |

tasmāt sūtātmaja tvattaḥ satyo nānyo sti no guruḥ ||

ity uktā prayayuḥ sarvve sāyaṃ sandhyām upāsituṃ |

stuvantu sūtaputraṃ te, santuṣṭā gautamītaṭaṃ || 69 || (fol. 61r1–v2)

Colophon

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śivarāmasamvāde, ṣoḍaśo ʼdhyāyaḥ || 16 || ||

samvat 758 jyeṣṭhaśuklaekādaśyāṃ tithau, hastānakṣatre, ādityavāsare saṃpūrṇṇaṃ

śrīvīrabhadrakṛtino vacasā, śivapādapadmamadhūpasya |

likhitā śivagīteyaṃ, prayogarāmeṇa gaṇakena ||

nandantu vīkṣya pustaṃ, samastasudhiyo vidhūtapāpaughāḥ |

hṛṣyantu hṛdā himānīgiritanayāvallabho devaḥ || ||

śivaprītir astu || śubhaṃ || (fol. 61v2–5)

Microfilm Details

Reel No. A 34/13

Date of Filming 16-09-70

Exposures 65

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 24-10-2005